Declension table of ?kuṇḍāvṛṣa

Deva

MasculineSingularDualPlural
Nominativekuṇḍāvṛṣaḥ kuṇḍāvṛṣau kuṇḍāvṛṣāḥ
Vocativekuṇḍāvṛṣa kuṇḍāvṛṣau kuṇḍāvṛṣāḥ
Accusativekuṇḍāvṛṣam kuṇḍāvṛṣau kuṇḍāvṛṣān
Instrumentalkuṇḍāvṛṣeṇa kuṇḍāvṛṣābhyām kuṇḍāvṛṣaiḥ kuṇḍāvṛṣebhiḥ
Dativekuṇḍāvṛṣāya kuṇḍāvṛṣābhyām kuṇḍāvṛṣebhyaḥ
Ablativekuṇḍāvṛṣāt kuṇḍāvṛṣābhyām kuṇḍāvṛṣebhyaḥ
Genitivekuṇḍāvṛṣasya kuṇḍāvṛṣayoḥ kuṇḍāvṛṣāṇām
Locativekuṇḍāvṛṣe kuṇḍāvṛṣayoḥ kuṇḍāvṛṣeṣu

Compound kuṇḍāvṛṣa -

Adverb -kuṇḍāvṛṣam -kuṇḍāvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria