Declension table of ?kuṇḍāgni

Deva

MasculineSingularDualPlural
Nominativekuṇḍāgniḥ kuṇḍāgnī kuṇḍāgnayaḥ
Vocativekuṇḍāgne kuṇḍāgnī kuṇḍāgnayaḥ
Accusativekuṇḍāgnim kuṇḍāgnī kuṇḍāgnīn
Instrumentalkuṇḍāgninā kuṇḍāgnibhyām kuṇḍāgnibhiḥ
Dativekuṇḍāgnaye kuṇḍāgnibhyām kuṇḍāgnibhyaḥ
Ablativekuṇḍāgneḥ kuṇḍāgnibhyām kuṇḍāgnibhyaḥ
Genitivekuṇḍāgneḥ kuṇḍāgnyoḥ kuṇḍāgnīnām
Locativekuṇḍāgnau kuṇḍāgnyoḥ kuṇḍāgniṣu

Compound kuṇḍāgni -

Adverb -kuṇḍāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria