Declension table of ?kuḍyapucchā

Deva

FeminineSingularDualPlural
Nominativekuḍyapucchā kuḍyapucche kuḍyapucchāḥ
Vocativekuḍyapucche kuḍyapucche kuḍyapucchāḥ
Accusativekuḍyapucchām kuḍyapucche kuḍyapucchāḥ
Instrumentalkuḍyapucchayā kuḍyapucchābhyām kuḍyapucchābhiḥ
Dativekuḍyapucchāyai kuḍyapucchābhyām kuḍyapucchābhyaḥ
Ablativekuḍyapucchāyāḥ kuḍyapucchābhyām kuḍyapucchābhyaḥ
Genitivekuḍyapucchāyāḥ kuḍyapucchayoḥ kuḍyapucchānām
Locativekuḍyapucchāyām kuḍyapucchayoḥ kuḍyapucchāsu

Adverb -kuḍyapuccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria