Declension table of ?kuḍyacchedin

Deva

MasculineSingularDualPlural
Nominativekuḍyacchedī kuḍyacchedinau kuḍyacchedinaḥ
Vocativekuḍyacchedin kuḍyacchedinau kuḍyacchedinaḥ
Accusativekuḍyacchedinam kuḍyacchedinau kuḍyacchedinaḥ
Instrumentalkuḍyacchedinā kuḍyacchedibhyām kuḍyacchedibhiḥ
Dativekuḍyacchedine kuḍyacchedibhyām kuḍyacchedibhyaḥ
Ablativekuḍyacchedinaḥ kuḍyacchedibhyām kuḍyacchedibhyaḥ
Genitivekuḍyacchedinaḥ kuḍyacchedinoḥ kuḍyacchedinām
Locativekuḍyacchedini kuḍyacchedinoḥ kuḍyacchediṣu

Compound kuḍyacchedi -

Adverb -kuḍyacchedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria