Declension table of ?kuḍupa

Deva

MasculineSingularDualPlural
Nominativekuḍupaḥ kuḍupau kuḍupāḥ
Vocativekuḍupa kuḍupau kuḍupāḥ
Accusativekuḍupam kuḍupau kuḍupān
Instrumentalkuḍupena kuḍupābhyām kuḍupaiḥ kuḍupebhiḥ
Dativekuḍupāya kuḍupābhyām kuḍupebhyaḥ
Ablativekuḍupāt kuḍupābhyām kuḍupebhyaḥ
Genitivekuḍupasya kuḍupayoḥ kuḍupānām
Locativekuḍupe kuḍupayoḥ kuḍupeṣu

Compound kuḍupa -

Adverb -kuḍupam -kuḍupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria