Declension table of ?kuḍmalita

Deva

NeuterSingularDualPlural
Nominativekuḍmalitam kuḍmalite kuḍmalitāni
Vocativekuḍmalita kuḍmalite kuḍmalitāni
Accusativekuḍmalitam kuḍmalite kuḍmalitāni
Instrumentalkuḍmalitena kuḍmalitābhyām kuḍmalitaiḥ
Dativekuḍmalitāya kuḍmalitābhyām kuḍmalitebhyaḥ
Ablativekuḍmalitāt kuḍmalitābhyām kuḍmalitebhyaḥ
Genitivekuḍmalitasya kuḍmalitayoḥ kuḍmalitānām
Locativekuḍmalite kuḍmalitayoḥ kuḍmaliteṣu

Compound kuḍmalita -

Adverb -kuḍmalitam -kuḍmalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria