Declension table of ?kuḍmalāgradatā

Deva

FeminineSingularDualPlural
Nominativekuḍmalāgradatā kuḍmalāgradate kuḍmalāgradatāḥ
Vocativekuḍmalāgradate kuḍmalāgradate kuḍmalāgradatāḥ
Accusativekuḍmalāgradatām kuḍmalāgradate kuḍmalāgradatāḥ
Instrumentalkuḍmalāgradatayā kuḍmalāgradatābhyām kuḍmalāgradatābhiḥ
Dativekuḍmalāgradatāyai kuḍmalāgradatābhyām kuḍmalāgradatābhyaḥ
Ablativekuḍmalāgradatāyāḥ kuḍmalāgradatābhyām kuḍmalāgradatābhyaḥ
Genitivekuḍmalāgradatāyāḥ kuḍmalāgradatayoḥ kuḍmalāgradatānām
Locativekuḍmalāgradatāyām kuḍmalāgradatayoḥ kuḍmalāgradatāsu

Adverb -kuḍmalāgradatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria