Declension table of ?kuḍmalāgradat

Deva

NeuterSingularDualPlural
Nominativekuḍmalāgradat kuḍmalāgradantī kuḍmalāgradatī kuḍmalāgradanti
Vocativekuḍmalāgradat kuḍmalāgradantī kuḍmalāgradatī kuḍmalāgradanti
Accusativekuḍmalāgradat kuḍmalāgradantī kuḍmalāgradatī kuḍmalāgradanti
Instrumentalkuḍmalāgradatā kuḍmalāgradadbhyām kuḍmalāgradadbhiḥ
Dativekuḍmalāgradate kuḍmalāgradadbhyām kuḍmalāgradadbhyaḥ
Ablativekuḍmalāgradataḥ kuḍmalāgradadbhyām kuḍmalāgradadbhyaḥ
Genitivekuḍmalāgradataḥ kuḍmalāgradatoḥ kuḍmalāgradatām
Locativekuḍmalāgradati kuḍmalāgradatoḥ kuḍmalāgradatsu

Adverb -kuḍmalāgradatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria