Declension table of ?kuḍmalāgradantā

Deva

FeminineSingularDualPlural
Nominativekuḍmalāgradantā kuḍmalāgradante kuḍmalāgradantāḥ
Vocativekuḍmalāgradante kuḍmalāgradante kuḍmalāgradantāḥ
Accusativekuḍmalāgradantām kuḍmalāgradante kuḍmalāgradantāḥ
Instrumentalkuḍmalāgradantayā kuḍmalāgradantābhyām kuḍmalāgradantābhiḥ
Dativekuḍmalāgradantāyai kuḍmalāgradantābhyām kuḍmalāgradantābhyaḥ
Ablativekuḍmalāgradantāyāḥ kuḍmalāgradantābhyām kuḍmalāgradantābhyaḥ
Genitivekuḍmalāgradantāyāḥ kuḍmalāgradantayoḥ kuḍmalāgradantānām
Locativekuḍmalāgradantāyām kuḍmalāgradantayoḥ kuḍmalāgradantāsu

Adverb -kuḍmalāgradantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria