Declension table of kuḍmala

Deva

MasculineSingularDualPlural
Nominativekuḍmalaḥ kuḍmalau kuḍmalāḥ
Vocativekuḍmala kuḍmalau kuḍmalāḥ
Accusativekuḍmalam kuḍmalau kuḍmalān
Instrumentalkuḍmalena kuḍmalābhyām kuḍmalaiḥ kuḍmalebhiḥ
Dativekuḍmalāya kuḍmalābhyām kuḍmalebhyaḥ
Ablativekuḍmalāt kuḍmalābhyām kuḍmalebhyaḥ
Genitivekuḍmalasya kuḍmalayoḥ kuḍmalānām
Locativekuḍmale kuḍmalayoḥ kuḍmaleṣu

Compound kuḍmala -

Adverb -kuḍmalam -kuḍmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria