Declension table of ?kuḍiśa

Deva

MasculineSingularDualPlural
Nominativekuḍiśaḥ kuḍiśau kuḍiśāḥ
Vocativekuḍiśa kuḍiśau kuḍiśāḥ
Accusativekuḍiśam kuḍiśau kuḍiśān
Instrumentalkuḍiśena kuḍiśābhyām kuḍiśaiḥ kuḍiśebhiḥ
Dativekuḍiśāya kuḍiśābhyām kuḍiśebhyaḥ
Ablativekuḍiśāt kuḍiśābhyām kuḍiśebhyaḥ
Genitivekuḍiśasya kuḍiśayoḥ kuḍiśānām
Locativekuḍiśe kuḍiśayoḥ kuḍiśeṣu

Compound kuḍiśa -

Adverb -kuḍiśam -kuḍiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria