Declension table of ?kuḍikā

Deva

FeminineSingularDualPlural
Nominativekuḍikā kuḍike kuḍikāḥ
Vocativekuḍike kuḍike kuḍikāḥ
Accusativekuḍikām kuḍike kuḍikāḥ
Instrumentalkuḍikayā kuḍikābhyām kuḍikābhiḥ
Dativekuḍikāyai kuḍikābhyām kuḍikābhyaḥ
Ablativekuḍikāyāḥ kuḍikābhyām kuḍikābhyaḥ
Genitivekuḍikāyāḥ kuḍikayoḥ kuḍikānām
Locativekuḍikāyām kuḍikayoḥ kuḍikāsu

Adverb -kuḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria