Declension table of ?kuḍi

Deva

MasculineSingularDualPlural
Nominativekuḍiḥ kuḍī kuḍayaḥ
Vocativekuḍe kuḍī kuḍayaḥ
Accusativekuḍim kuḍī kuḍīn
Instrumentalkuḍinā kuḍibhyām kuḍibhiḥ
Dativekuḍaye kuḍibhyām kuḍibhyaḥ
Ablativekuḍeḥ kuḍibhyām kuḍibhyaḥ
Genitivekuḍeḥ kuḍyoḥ kuḍīnām
Locativekuḍau kuḍyoḥ kuḍiṣu

Compound kuḍi -

Adverb -kuḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria