Declension table of ?kuḍava

Deva

NeuterSingularDualPlural
Nominativekuḍavam kuḍave kuḍavāni
Vocativekuḍava kuḍave kuḍavāni
Accusativekuḍavam kuḍave kuḍavāni
Instrumentalkuḍavena kuḍavābhyām kuḍavaiḥ
Dativekuḍavāya kuḍavābhyām kuḍavebhyaḥ
Ablativekuḍavāt kuḍavābhyām kuḍavebhyaḥ
Genitivekuḍavasya kuḍavayoḥ kuḍavānām
Locativekuḍave kuḍavayoḥ kuḍaveṣu

Compound kuḍava -

Adverb -kuḍavam -kuḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria