Declension table of ?kuḍava

Deva

MasculineSingularDualPlural
Nominativekuḍavaḥ kuḍavau kuḍavāḥ
Vocativekuḍava kuḍavau kuḍavāḥ
Accusativekuḍavam kuḍavau kuḍavān
Instrumentalkuḍavena kuḍavābhyām kuḍavaiḥ kuḍavebhiḥ
Dativekuḍavāya kuḍavābhyām kuḍavebhyaḥ
Ablativekuḍavāt kuḍavābhyām kuḍavebhyaḥ
Genitivekuḍavasya kuḍavayoḥ kuḍavānām
Locativekuḍave kuḍavayoḥ kuḍaveṣu

Compound kuḍava -

Adverb -kuḍavam -kuḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria