Declension table of ?kuḍapa

Deva

NeuterSingularDualPlural
Nominativekuḍapam kuḍape kuḍapāni
Vocativekuḍapa kuḍape kuḍapāni
Accusativekuḍapam kuḍape kuḍapāni
Instrumentalkuḍapena kuḍapābhyām kuḍapaiḥ
Dativekuḍapāya kuḍapābhyām kuḍapebhyaḥ
Ablativekuḍapāt kuḍapābhyām kuḍapebhyaḥ
Genitivekuḍapasya kuḍapayoḥ kuḍapānām
Locativekuḍape kuḍapayoḥ kuḍapeṣu

Compound kuḍapa -

Adverb -kuḍapam -kuḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria