Declension table of ?kuḍapa

Deva

MasculineSingularDualPlural
Nominativekuḍapaḥ kuḍapau kuḍapāḥ
Vocativekuḍapa kuḍapau kuḍapāḥ
Accusativekuḍapam kuḍapau kuḍapān
Instrumentalkuḍapena kuḍapābhyām kuḍapaiḥ kuḍapebhiḥ
Dativekuḍapāya kuḍapābhyām kuḍapebhyaḥ
Ablativekuḍapāt kuḍapābhyām kuḍapebhyaḥ
Genitivekuḍapasya kuḍapayoḥ kuḍapānām
Locativekuḍape kuḍapayoḥ kuḍapeṣu

Compound kuḍapa -

Adverb -kuḍapam -kuḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria