Declension table of ?kuḍaṅga

Deva

MasculineSingularDualPlural
Nominativekuḍaṅgaḥ kuḍaṅgau kuḍaṅgāḥ
Vocativekuḍaṅga kuḍaṅgau kuḍaṅgāḥ
Accusativekuḍaṅgam kuḍaṅgau kuḍaṅgān
Instrumentalkuḍaṅgena kuḍaṅgābhyām kuḍaṅgaiḥ kuḍaṅgebhiḥ
Dativekuḍaṅgāya kuḍaṅgābhyām kuḍaṅgebhyaḥ
Ablativekuḍaṅgāt kuḍaṅgābhyām kuḍaṅgebhyaḥ
Genitivekuḍaṅgasya kuḍaṅgayoḥ kuḍaṅgānām
Locativekuḍaṅge kuḍaṅgayoḥ kuḍaṅgeṣu

Compound kuḍaṅga -

Adverb -kuḍaṅgam -kuḍaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria