Declension table of ?kruñcāmatā

Deva

FeminineSingularDualPlural
Nominativekruñcāmatā kruñcāmate kruñcāmatāḥ
Vocativekruñcāmate kruñcāmate kruñcāmatāḥ
Accusativekruñcāmatām kruñcāmate kruñcāmatāḥ
Instrumentalkruñcāmatayā kruñcāmatābhyām kruñcāmatābhiḥ
Dativekruñcāmatāyai kruñcāmatābhyām kruñcāmatābhyaḥ
Ablativekruñcāmatāyāḥ kruñcāmatābhyām kruñcāmatābhyaḥ
Genitivekruñcāmatāyāḥ kruñcāmatayoḥ kruñcāmatānām
Locativekruñcāmatāyām kruñcāmatayoḥ kruñcāmatāsu

Adverb -kruñcāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria