Declension table of ?kruñcāmat

Deva

NeuterSingularDualPlural
Nominativekruñcāmat kruñcāmantī kruñcāmatī kruñcāmanti
Vocativekruñcāmat kruñcāmantī kruñcāmatī kruñcāmanti
Accusativekruñcāmat kruñcāmantī kruñcāmatī kruñcāmanti
Instrumentalkruñcāmatā kruñcāmadbhyām kruñcāmadbhiḥ
Dativekruñcāmate kruñcāmadbhyām kruñcāmadbhyaḥ
Ablativekruñcāmataḥ kruñcāmadbhyām kruñcāmadbhyaḥ
Genitivekruñcāmataḥ kruñcāmatoḥ kruñcāmatām
Locativekruñcāmati kruñcāmatoḥ kruñcāmatsu

Adverb -kruñcāmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria