Declension table of ?kruñcāmat

Deva

MasculineSingularDualPlural
Nominativekruñcāmān kruñcāmantau kruñcāmantaḥ
Vocativekruñcāman kruñcāmantau kruñcāmantaḥ
Accusativekruñcāmantam kruñcāmantau kruñcāmataḥ
Instrumentalkruñcāmatā kruñcāmadbhyām kruñcāmadbhiḥ
Dativekruñcāmate kruñcāmadbhyām kruñcāmadbhyaḥ
Ablativekruñcāmataḥ kruñcāmadbhyām kruñcāmadbhyaḥ
Genitivekruñcāmataḥ kruñcāmatoḥ kruñcāmatām
Locativekruñcāmati kruñcāmatoḥ kruñcāmatsu

Compound kruñcāmat -

Adverb -kruñcāmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria