Declension table of kruñca

Deva

MasculineSingularDualPlural
Nominativekruñcaḥ kruñcau kruñcāḥ
Vocativekruñca kruñcau kruñcāḥ
Accusativekruñcam kruñcau kruñcān
Instrumentalkruñcena kruñcābhyām kruñcaiḥ kruñcebhiḥ
Dativekruñcāya kruñcābhyām kruñcebhyaḥ
Ablativekruñcāt kruñcābhyām kruñcebhyaḥ
Genitivekruñcasya kruñcayoḥ kruñcānām
Locativekruñce kruñcayoḥ kruñceṣu

Compound kruñca -

Adverb -kruñcam -kruñcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria