Declension table of ?kruśvan

Deva

MasculineSingularDualPlural
Nominativekruśvā kruśvānau kruśvānaḥ
Vocativekruśvan kruśvānau kruśvānaḥ
Accusativekruśvānam kruśvānau kruśunaḥ
Instrumentalkruśunā kruśvabhyām kruśvabhiḥ
Dativekruśune kruśvabhyām kruśvabhyaḥ
Ablativekruśunaḥ kruśvabhyām kruśvabhyaḥ
Genitivekruśunaḥ kruśunoḥ kruśunām
Locativekruśuni kruśunoḥ kruśvasu

Compound kruśva -

Adverb -kruśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria