Declension table of ?kruśika

Deva

MasculineSingularDualPlural
Nominativekruśikaḥ kruśikau kruśikāḥ
Vocativekruśika kruśikau kruśikāḥ
Accusativekruśikam kruśikau kruśikān
Instrumentalkruśikena kruśikābhyām kruśikaiḥ kruśikebhiḥ
Dativekruśikāya kruśikābhyām kruśikebhyaḥ
Ablativekruśikāt kruśikābhyām kruśikebhyaḥ
Genitivekruśikasya kruśikayoḥ kruśikānām
Locativekruśike kruśikayoḥ kruśikeṣu

Compound kruśika -

Adverb -kruśikam -kruśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria