Declension table of ?krūropasaṃhatā

Deva

FeminineSingularDualPlural
Nominativekrūropasaṃhatā krūropasaṃhate krūropasaṃhatāḥ
Vocativekrūropasaṃhate krūropasaṃhate krūropasaṃhatāḥ
Accusativekrūropasaṃhatām krūropasaṃhate krūropasaṃhatāḥ
Instrumentalkrūropasaṃhatayā krūropasaṃhatābhyām krūropasaṃhatābhiḥ
Dativekrūropasaṃhatāyai krūropasaṃhatābhyām krūropasaṃhatābhyaḥ
Ablativekrūropasaṃhatāyāḥ krūropasaṃhatābhyām krūropasaṃhatābhyaḥ
Genitivekrūropasaṃhatāyāḥ krūropasaṃhatayoḥ krūropasaṃhatānām
Locativekrūropasaṃhatāyām krūropasaṃhatayoḥ krūropasaṃhatāsu

Adverb -krūropasaṃhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria