Declension table of ?krūropasaṃhata

Deva

MasculineSingularDualPlural
Nominativekrūropasaṃhataḥ krūropasaṃhatau krūropasaṃhatāḥ
Vocativekrūropasaṃhata krūropasaṃhatau krūropasaṃhatāḥ
Accusativekrūropasaṃhatam krūropasaṃhatau krūropasaṃhatān
Instrumentalkrūropasaṃhatena krūropasaṃhatābhyām krūropasaṃhataiḥ krūropasaṃhatebhiḥ
Dativekrūropasaṃhatāya krūropasaṃhatābhyām krūropasaṃhatebhyaḥ
Ablativekrūropasaṃhatāt krūropasaṃhatābhyām krūropasaṃhatebhyaḥ
Genitivekrūropasaṃhatasya krūropasaṃhatayoḥ krūropasaṃhatānām
Locativekrūropasaṃhate krūropasaṃhatayoḥ krūropasaṃhateṣu

Compound krūropasaṃhata -

Adverb -krūropasaṃhatam -krūropasaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria