Declension table of ?krūrasamācāra

Deva

NeuterSingularDualPlural
Nominativekrūrasamācāram krūrasamācāre krūrasamācārāṇi
Vocativekrūrasamācāra krūrasamācāre krūrasamācārāṇi
Accusativekrūrasamācāram krūrasamācāre krūrasamācārāṇi
Instrumentalkrūrasamācāreṇa krūrasamācārābhyām krūrasamācāraiḥ
Dativekrūrasamācārāya krūrasamācārābhyām krūrasamācārebhyaḥ
Ablativekrūrasamācārāt krūrasamācārābhyām krūrasamācārebhyaḥ
Genitivekrūrasamācārasya krūrasamācārayoḥ krūrasamācārāṇām
Locativekrūrasamācāre krūrasamācārayoḥ krūrasamācāreṣu

Compound krūrasamācāra -

Adverb -krūrasamācāram -krūrasamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria