Declension table of ?krūrasamācāra

Deva

MasculineSingularDualPlural
Nominativekrūrasamācāraḥ krūrasamācārau krūrasamācārāḥ
Vocativekrūrasamācāra krūrasamācārau krūrasamācārāḥ
Accusativekrūrasamācāram krūrasamācārau krūrasamācārān
Instrumentalkrūrasamācāreṇa krūrasamācārābhyām krūrasamācāraiḥ krūrasamācārebhiḥ
Dativekrūrasamācārāya krūrasamācārābhyām krūrasamācārebhyaḥ
Ablativekrūrasamācārāt krūrasamācārābhyām krūrasamācārebhyaḥ
Genitivekrūrasamācārasya krūrasamācārayoḥ krūrasamācārāṇām
Locativekrūrasamācāre krūrasamācārayoḥ krūrasamācāreṣu

Compound krūrasamācāra -

Adverb -krūrasamācāram -krūrasamācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria