Declension table of ?krūraniścayā

Deva

FeminineSingularDualPlural
Nominativekrūraniścayā krūraniścaye krūraniścayāḥ
Vocativekrūraniścaye krūraniścaye krūraniścayāḥ
Accusativekrūraniścayām krūraniścaye krūraniścayāḥ
Instrumentalkrūraniścayayā krūraniścayābhyām krūraniścayābhiḥ
Dativekrūraniścayāyai krūraniścayābhyām krūraniścayābhyaḥ
Ablativekrūraniścayāyāḥ krūraniścayābhyām krūraniścayābhyaḥ
Genitivekrūraniścayāyāḥ krūraniścayayoḥ krūraniścayānām
Locativekrūraniścayāyām krūraniścayayoḥ krūraniścayāsu

Adverb -krūraniścayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria