Declension table of ?krūraniścaya

Deva

NeuterSingularDualPlural
Nominativekrūraniścayam krūraniścaye krūraniścayāni
Vocativekrūraniścaya krūraniścaye krūraniścayāni
Accusativekrūraniścayam krūraniścaye krūraniścayāni
Instrumentalkrūraniścayena krūraniścayābhyām krūraniścayaiḥ
Dativekrūraniścayāya krūraniścayābhyām krūraniścayebhyaḥ
Ablativekrūraniścayāt krūraniścayābhyām krūraniścayebhyaḥ
Genitivekrūraniścayasya krūraniścayayoḥ krūraniścayānām
Locativekrūraniścaye krūraniścayayoḥ krūraniścayeṣu

Compound krūraniścaya -

Adverb -krūraniścayam -krūraniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria