Declension table of ?krūraniścaya

Deva

MasculineSingularDualPlural
Nominativekrūraniścayaḥ krūraniścayau krūraniścayāḥ
Vocativekrūraniścaya krūraniścayau krūraniścayāḥ
Accusativekrūraniścayam krūraniścayau krūraniścayān
Instrumentalkrūraniścayena krūraniścayābhyām krūraniścayaiḥ krūraniścayebhiḥ
Dativekrūraniścayāya krūraniścayābhyām krūraniścayebhyaḥ
Ablativekrūraniścayāt krūraniścayābhyām krūraniścayebhyaḥ
Genitivekrūraniścayasya krūraniścayayoḥ krūraniścayānām
Locativekrūraniścaye krūraniścayayoḥ krūraniścayeṣu

Compound krūraniścaya -

Adverb -krūraniścayam -krūraniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria