Declension table of ?krūramānasā

Deva

FeminineSingularDualPlural
Nominativekrūramānasā krūramānase krūramānasāḥ
Vocativekrūramānase krūramānase krūramānasāḥ
Accusativekrūramānasām krūramānase krūramānasāḥ
Instrumentalkrūramānasayā krūramānasābhyām krūramānasābhiḥ
Dativekrūramānasāyai krūramānasābhyām krūramānasābhyaḥ
Ablativekrūramānasāyāḥ krūramānasābhyām krūramānasābhyaḥ
Genitivekrūramānasāyāḥ krūramānasayoḥ krūramānasānām
Locativekrūramānasāyām krūramānasayoḥ krūramānasāsu

Adverb -krūramānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria