Declension table of ?krūrakoṣṭhā

Deva

FeminineSingularDualPlural
Nominativekrūrakoṣṭhā krūrakoṣṭhe krūrakoṣṭhāḥ
Vocativekrūrakoṣṭhe krūrakoṣṭhe krūrakoṣṭhāḥ
Accusativekrūrakoṣṭhām krūrakoṣṭhe krūrakoṣṭhāḥ
Instrumentalkrūrakoṣṭhayā krūrakoṣṭhābhyām krūrakoṣṭhābhiḥ
Dativekrūrakoṣṭhāyai krūrakoṣṭhābhyām krūrakoṣṭhābhyaḥ
Ablativekrūrakoṣṭhāyāḥ krūrakoṣṭhābhyām krūrakoṣṭhābhyaḥ
Genitivekrūrakoṣṭhāyāḥ krūrakoṣṭhayoḥ krūrakoṣṭhānām
Locativekrūrakoṣṭhāyām krūrakoṣṭhayoḥ krūrakoṣṭhāsu

Adverb -krūrakoṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria