Declension table of ?krūrakoṣṭha

Deva

NeuterSingularDualPlural
Nominativekrūrakoṣṭham krūrakoṣṭhe krūrakoṣṭhāni
Vocativekrūrakoṣṭha krūrakoṣṭhe krūrakoṣṭhāni
Accusativekrūrakoṣṭham krūrakoṣṭhe krūrakoṣṭhāni
Instrumentalkrūrakoṣṭhena krūrakoṣṭhābhyām krūrakoṣṭhaiḥ
Dativekrūrakoṣṭhāya krūrakoṣṭhābhyām krūrakoṣṭhebhyaḥ
Ablativekrūrakoṣṭhāt krūrakoṣṭhābhyām krūrakoṣṭhebhyaḥ
Genitivekrūrakoṣṭhasya krūrakoṣṭhayoḥ krūrakoṣṭhānām
Locativekrūrakoṣṭhe krūrakoṣṭhayoḥ krūrakoṣṭheṣu

Compound krūrakoṣṭha -

Adverb -krūrakoṣṭham -krūrakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria