Declension table of ?krūrakarman

Deva

NeuterSingularDualPlural
Nominativekrūrakarma krūrakarmaṇī krūrakarmāṇi
Vocativekrūrakarman krūrakarma krūrakarmaṇī krūrakarmāṇi
Accusativekrūrakarma krūrakarmaṇī krūrakarmāṇi
Instrumentalkrūrakarmaṇā krūrakarmabhyām krūrakarmabhiḥ
Dativekrūrakarmaṇe krūrakarmabhyām krūrakarmabhyaḥ
Ablativekrūrakarmaṇaḥ krūrakarmabhyām krūrakarmabhyaḥ
Genitivekrūrakarmaṇaḥ krūrakarmaṇoḥ krūrakarmaṇām
Locativekrūrakarmaṇi krūrakarmaṇoḥ krūrakarmasu

Compound krūrakarma -

Adverb -krūrakarma -krūrakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria