Declension table of ?krūrakarmakṛtā

Deva

FeminineSingularDualPlural
Nominativekrūrakarmakṛtā krūrakarmakṛte krūrakarmakṛtāḥ
Vocativekrūrakarmakṛte krūrakarmakṛte krūrakarmakṛtāḥ
Accusativekrūrakarmakṛtām krūrakarmakṛte krūrakarmakṛtāḥ
Instrumentalkrūrakarmakṛtayā krūrakarmakṛtābhyām krūrakarmakṛtābhiḥ
Dativekrūrakarmakṛtāyai krūrakarmakṛtābhyām krūrakarmakṛtābhyaḥ
Ablativekrūrakarmakṛtāyāḥ krūrakarmakṛtābhyām krūrakarmakṛtābhyaḥ
Genitivekrūrakarmakṛtāyāḥ krūrakarmakṛtayoḥ krūrakarmakṛtānām
Locativekrūrakarmakṛtāyām krūrakarmakṛtayoḥ krūrakarmakṛtāsu

Adverb -krūrakarmakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria