Declension table of ?krūrakarmakṛt

Deva

MasculineSingularDualPlural
Nominativekrūrakarmakṛt krūrakarmakṛtau krūrakarmakṛtaḥ
Vocativekrūrakarmakṛt krūrakarmakṛtau krūrakarmakṛtaḥ
Accusativekrūrakarmakṛtam krūrakarmakṛtau krūrakarmakṛtaḥ
Instrumentalkrūrakarmakṛtā krūrakarmakṛdbhyām krūrakarmakṛdbhiḥ
Dativekrūrakarmakṛte krūrakarmakṛdbhyām krūrakarmakṛdbhyaḥ
Ablativekrūrakarmakṛtaḥ krūrakarmakṛdbhyām krūrakarmakṛdbhyaḥ
Genitivekrūrakarmakṛtaḥ krūrakarmakṛtoḥ krūrakarmakṛtām
Locativekrūrakarmakṛti krūrakarmakṛtoḥ krūrakarmakṛtsu

Compound krūrakarmakṛt -

Adverb -krūrakarmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria