Declension table of ?krūragandhā

Deva

FeminineSingularDualPlural
Nominativekrūragandhā krūragandhe krūragandhāḥ
Vocativekrūragandhe krūragandhe krūragandhāḥ
Accusativekrūragandhām krūragandhe krūragandhāḥ
Instrumentalkrūragandhayā krūragandhābhyām krūragandhābhiḥ
Dativekrūragandhāyai krūragandhābhyām krūragandhābhyaḥ
Ablativekrūragandhāyāḥ krūragandhābhyām krūragandhābhyaḥ
Genitivekrūragandhāyāḥ krūragandhayoḥ krūragandhānām
Locativekrūragandhāyām krūragandhayoḥ krūragandhāsu

Adverb -krūragandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria