Declension table of ?krūradṛkpatha

Deva

MasculineSingularDualPlural
Nominativekrūradṛkpathaḥ krūradṛkpathau krūradṛkpathāḥ
Vocativekrūradṛkpatha krūradṛkpathau krūradṛkpathāḥ
Accusativekrūradṛkpatham krūradṛkpathau krūradṛkpathān
Instrumentalkrūradṛkpathena krūradṛkpathābhyām krūradṛkpathaiḥ krūradṛkpathebhiḥ
Dativekrūradṛkpathāya krūradṛkpathābhyām krūradṛkpathebhyaḥ
Ablativekrūradṛkpathāt krūradṛkpathābhyām krūradṛkpathebhyaḥ
Genitivekrūradṛkpathasya krūradṛkpathayoḥ krūradṛkpathānām
Locativekrūradṛkpathe krūradṛkpathayoḥ krūradṛkpatheṣu

Compound krūradṛkpatha -

Adverb -krūradṛkpatham -krūradṛkpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria