Declension table of ?krūradṛṣṭi

Deva

FeminineSingularDualPlural
Nominativekrūradṛṣṭiḥ krūradṛṣṭī krūradṛṣṭayaḥ
Vocativekrūradṛṣṭe krūradṛṣṭī krūradṛṣṭayaḥ
Accusativekrūradṛṣṭim krūradṛṣṭī krūradṛṣṭīḥ
Instrumentalkrūradṛṣṭyā krūradṛṣṭibhyām krūradṛṣṭibhiḥ
Dativekrūradṛṣṭyai krūradṛṣṭaye krūradṛṣṭibhyām krūradṛṣṭibhyaḥ
Ablativekrūradṛṣṭyāḥ krūradṛṣṭeḥ krūradṛṣṭibhyām krūradṛṣṭibhyaḥ
Genitivekrūradṛṣṭyāḥ krūradṛṣṭeḥ krūradṛṣṭyoḥ krūradṛṣṭīnām
Locativekrūradṛṣṭyām krūradṛṣṭau krūradṛṣṭyoḥ krūradṛṣṭiṣu

Compound krūradṛṣṭi -

Adverb -krūradṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria