Declension table of ?krūrākṣa

Deva

MasculineSingularDualPlural
Nominativekrūrākṣaḥ krūrākṣau krūrākṣāḥ
Vocativekrūrākṣa krūrākṣau krūrākṣāḥ
Accusativekrūrākṣam krūrākṣau krūrākṣān
Instrumentalkrūrākṣeṇa krūrākṣābhyām krūrākṣaiḥ krūrākṣebhiḥ
Dativekrūrākṣāya krūrākṣābhyām krūrākṣebhyaḥ
Ablativekrūrākṣāt krūrākṣābhyām krūrākṣebhyaḥ
Genitivekrūrākṣasya krūrākṣayoḥ krūrākṣāṇām
Locativekrūrākṣe krūrākṣayoḥ krūrākṣeṣu

Compound krūrākṣa -

Adverb -krūrākṣam -krūrākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria