Declension table of ?krūrācāravihāravat

Deva

MasculineSingularDualPlural
Nominativekrūrācāravihāravān krūrācāravihāravantau krūrācāravihāravantaḥ
Vocativekrūrācāravihāravan krūrācāravihāravantau krūrācāravihāravantaḥ
Accusativekrūrācāravihāravantam krūrācāravihāravantau krūrācāravihāravataḥ
Instrumentalkrūrācāravihāravatā krūrācāravihāravadbhyām krūrācāravihāravadbhiḥ
Dativekrūrācāravihāravate krūrācāravihāravadbhyām krūrācāravihāravadbhyaḥ
Ablativekrūrācāravihāravataḥ krūrācāravihāravadbhyām krūrācāravihāravadbhyaḥ
Genitivekrūrācāravihāravataḥ krūrācāravihāravatoḥ krūrācāravihāravatām
Locativekrūrācāravihāravati krūrācāravihāravatoḥ krūrācāravihāravatsu

Compound krūrācāravihāravat -

Adverb -krūrācāravihāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria