Declension table of ?krukta

Deva

MasculineSingularDualPlural
Nominativekruktaḥ kruktau kruktāḥ
Vocativekrukta kruktau kruktāḥ
Accusativekruktam kruktau kruktān
Instrumentalkruktena kruktābhyām kruktaiḥ kruktebhiḥ
Dativekruktāya kruktābhyām kruktebhyaḥ
Ablativekruktāt kruktābhyām kruktebhyaḥ
Genitivekruktasya kruktayoḥ kruktānām
Locativekrukte kruktayoḥ krukteṣu

Compound krukta -

Adverb -kruktam -kruktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria