Declension table of ?krudhyamāna

Deva

MasculineSingularDualPlural
Nominativekrudhyamānaḥ krudhyamānau krudhyamānāḥ
Vocativekrudhyamāna krudhyamānau krudhyamānāḥ
Accusativekrudhyamānam krudhyamānau krudhyamānān
Instrumentalkrudhyamānena krudhyamānābhyām krudhyamānaiḥ krudhyamānebhiḥ
Dativekrudhyamānāya krudhyamānābhyām krudhyamānebhyaḥ
Ablativekrudhyamānāt krudhyamānābhyām krudhyamānebhyaḥ
Genitivekrudhyamānasya krudhyamānayoḥ krudhyamānānām
Locativekrudhyamāne krudhyamānayoḥ krudhyamāneṣu

Compound krudhyamāna -

Adverb -krudhyamānam -krudhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria