Declension table of ?krośatā

Deva

FeminineSingularDualPlural
Nominativekrośatā krośate krośatāḥ
Vocativekrośate krośate krośatāḥ
Accusativekrośatām krośate krośatāḥ
Instrumentalkrośatayā krośatābhyām krośatābhiḥ
Dativekrośatāyai krośatābhyām krośatābhyaḥ
Ablativekrośatāyāḥ krośatābhyām krośatābhyaḥ
Genitivekrośatāyāḥ krośatayoḥ krośatānām
Locativekrośatāyām krośatayoḥ krośatāsu

Adverb -krośatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria