Declension table of ?krośana

Deva

MasculineSingularDualPlural
Nominativekrośanaḥ krośanau krośanāḥ
Vocativekrośana krośanau krośanāḥ
Accusativekrośanam krośanau krośanān
Instrumentalkrośanena krośanābhyām krośanaiḥ krośanebhiḥ
Dativekrośanāya krośanābhyām krośanebhyaḥ
Ablativekrośanāt krośanābhyām krośanebhyaḥ
Genitivekrośanasya krośanayoḥ krośanānām
Locativekrośane krośanayoḥ krośaneṣu

Compound krośana -

Adverb -krośanam -krośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria