Declension table of ?krośamātrasthitā

Deva

FeminineSingularDualPlural
Nominativekrośamātrasthitā krośamātrasthite krośamātrasthitāḥ
Vocativekrośamātrasthite krośamātrasthite krośamātrasthitāḥ
Accusativekrośamātrasthitām krośamātrasthite krośamātrasthitāḥ
Instrumentalkrośamātrasthitayā krośamātrasthitābhyām krośamātrasthitābhiḥ
Dativekrośamātrasthitāyai krośamātrasthitābhyām krośamātrasthitābhyaḥ
Ablativekrośamātrasthitāyāḥ krośamātrasthitābhyām krośamātrasthitābhyaḥ
Genitivekrośamātrasthitāyāḥ krośamātrasthitayoḥ krośamātrasthitānām
Locativekrośamātrasthitāyām krośamātrasthitayoḥ krośamātrasthitāsu

Adverb -krośamātrasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria