Declension table of ?krośamātrasthita

Deva

NeuterSingularDualPlural
Nominativekrośamātrasthitam krośamātrasthite krośamātrasthitāni
Vocativekrośamātrasthita krośamātrasthite krośamātrasthitāni
Accusativekrośamātrasthitam krośamātrasthite krośamātrasthitāni
Instrumentalkrośamātrasthitena krośamātrasthitābhyām krośamātrasthitaiḥ
Dativekrośamātrasthitāya krośamātrasthitābhyām krośamātrasthitebhyaḥ
Ablativekrośamātrasthitāt krośamātrasthitābhyām krośamātrasthitebhyaḥ
Genitivekrośamātrasthitasya krośamātrasthitayoḥ krośamātrasthitānām
Locativekrośamātrasthite krośamātrasthitayoḥ krośamātrasthiteṣu

Compound krośamātrasthita -

Adverb -krośamātrasthitam -krośamātrasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria