Declension table of ?krośamātragata

Deva

NeuterSingularDualPlural
Nominativekrośamātragatam krośamātragate krośamātragatāni
Vocativekrośamātragata krośamātragate krośamātragatāni
Accusativekrośamātragatam krośamātragate krośamātragatāni
Instrumentalkrośamātragatena krośamātragatābhyām krośamātragataiḥ
Dativekrośamātragatāya krośamātragatābhyām krośamātragatebhyaḥ
Ablativekrośamātragatāt krośamātragatābhyām krośamātragatebhyaḥ
Genitivekrośamātragatasya krośamātragatayoḥ krośamātragatānām
Locativekrośamātragate krośamātragatayoḥ krośamātragateṣu

Compound krośamātragata -

Adverb -krośamātragatam -krośamātragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria