Declension table of ?krośamāna

Deva

MasculineSingularDualPlural
Nominativekrośamānaḥ krośamānau krośamānāḥ
Vocativekrośamāna krośamānau krośamānāḥ
Accusativekrośamānam krośamānau krośamānān
Instrumentalkrośamānena krośamānābhyām krośamānaiḥ krośamānebhiḥ
Dativekrośamānāya krośamānābhyām krośamānebhyaḥ
Ablativekrośamānāt krośamānābhyām krośamānebhyaḥ
Genitivekrośamānasya krośamānayoḥ krośamānānām
Locativekrośamāne krośamānayoḥ krośamāneṣu

Compound krośamāna -

Adverb -krośamānam -krośamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria